धन्य _dhanya

धन्य _dhanya
धन्य a. [धनं लब्धा-यत्]
1 Bestowing or conferring wealth; धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् Mb.1.67. Ms.3.16; धन्यानि शास्त्राण्यवेक्षेत 4.19.
-2 Wealthy, rich opulent.
-3 Blessed, fortunate, lucky, happy; धन्यं जीवनमस्य मार्गसरसः Bv.1.16;4.37; धन्या केयं स्थिता ते शिरसि M.1.1.
-4 Excellent, good, virtuous; धन्यो$सि कृतकृत्यो$सि पावितं ते कुलं त्वया । यदविद्याबन्धमुक्त्या ब्रह्मीभवितु- मिच्छसि ॥ Vivekachūdāmaṇi.
-5 Wholesome, healthy; (इदं पायसं) प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् Rām.1.16.19.
-न्यः 1 A lucky or blessed man, a fortunate being; धन्यास्तदङ्गरजसा मलिनीभवन्ति Ś.7.17; Bh.1.41; धन्यः को$पि न विक्रियां कलयते प्राप्ते नवे यौवने 1.72.
-2 An infidel, an atheist.
-3 N. of a spell.
-4 A source of wealth; धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् Mb.3.313.74.
-न्या 1 A nurse.
-2 Coriander.
-3 Myrobalan; L. D. B.
-न्यम् 1 Wealth, treasure.
-2 Coriander.
-Comp. -वादः 1 an expression of thanks, thanksgiving.
-2 praise, applause.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужен реферат?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”