- धन्य _dhanya
- धन्य a. [धनं लब्धा-यत्]1 Bestowing or conferring wealth; धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् Mb.1.67. Ms.3.16; धन्यानि शास्त्राण्यवेक्षेत 4.19.-2 Wealthy, rich opulent.-3 Blessed, fortunate, lucky, happy; धन्यं जीवनमस्य मार्गसरसः Bv.1.16;4.37; धन्या केयं स्थिता ते शिरसि M.1.1.-4 Excellent, good, virtuous; धन्यो$सि कृतकृत्यो$सि पावितं ते कुलं त्वया । यदविद्याबन्धमुक्त्या ब्रह्मीभवितु- मिच्छसि ॥ Vivekachūdāmaṇi.-5 Wholesome, healthy; (इदं पायसं) प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् Rām.1.16.19.-न्यः 1 A lucky or blessed man, a fortunate being; धन्यास्तदङ्गरजसा मलिनीभवन्ति Ś.7.17; Bh.1.41; धन्यः को$पि न विक्रियां कलयते प्राप्ते नवे यौवने 1.72.-2 An infidel, an atheist.-3 N. of a spell.-4 A source of wealth; धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् Mb.3.313.74.-न्या 1 A nurse.-2 Coriander.-3 Myrobalan; L. D. B.-न्यम् 1 Wealth, treasure.-2 Coriander.-Comp. -वादः 1 an expression of thanks, thanksgiving.-2 praise, applause.
Sanskrit-English dictionary. 2013.